Declension table of saṅkāśa

Deva

MasculineSingularDualPlural
Nominativesaṅkāśaḥ saṅkāśau saṅkāśāḥ
Vocativesaṅkāśa saṅkāśau saṅkāśāḥ
Accusativesaṅkāśam saṅkāśau saṅkāśān
Instrumentalsaṅkāśena saṅkāśābhyām saṅkāśaiḥ saṅkāśebhiḥ
Dativesaṅkāśāya saṅkāśābhyām saṅkāśebhyaḥ
Ablativesaṅkāśāt saṅkāśābhyām saṅkāśebhyaḥ
Genitivesaṅkāśasya saṅkāśayoḥ saṅkāśānām
Locativesaṅkāśe saṅkāśayoḥ saṅkāśeṣu

Compound saṅkāśa -

Adverb -saṅkāśam -saṅkāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria