Declension table of ?saṅkāra

Deva

MasculineSingularDualPlural
Nominativesaṅkāraḥ saṅkārau saṅkārāḥ
Vocativesaṅkāra saṅkārau saṅkārāḥ
Accusativesaṅkāram saṅkārau saṅkārān
Instrumentalsaṅkāreṇa saṅkārābhyām saṅkāraiḥ saṅkārebhiḥ
Dativesaṅkārāya saṅkārābhyām saṅkārebhyaḥ
Ablativesaṅkārāt saṅkārābhyām saṅkārebhyaḥ
Genitivesaṅkārasya saṅkārayoḥ saṅkārāṇām
Locativesaṅkāre saṅkārayoḥ saṅkāreṣu

Compound saṅkāra -

Adverb -saṅkāram -saṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria