Declension table of ?saṅkaṭinī

Deva

FeminineSingularDualPlural
Nominativesaṅkaṭinī saṅkaṭinyau saṅkaṭinyaḥ
Vocativesaṅkaṭini saṅkaṭinyau saṅkaṭinyaḥ
Accusativesaṅkaṭinīm saṅkaṭinyau saṅkaṭinīḥ
Instrumentalsaṅkaṭinyā saṅkaṭinībhyām saṅkaṭinībhiḥ
Dativesaṅkaṭinyai saṅkaṭinībhyām saṅkaṭinībhyaḥ
Ablativesaṅkaṭinyāḥ saṅkaṭinībhyām saṅkaṭinībhyaḥ
Genitivesaṅkaṭinyāḥ saṅkaṭinyoḥ saṅkaṭinīnām
Locativesaṅkaṭinyām saṅkaṭinyoḥ saṅkaṭinīṣu

Compound saṅkaṭini - saṅkaṭinī -

Adverb -saṅkaṭini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria