Declension table of ?saṅkaṭin

Deva

MasculineSingularDualPlural
Nominativesaṅkaṭī saṅkaṭinau saṅkaṭinaḥ
Vocativesaṅkaṭin saṅkaṭinau saṅkaṭinaḥ
Accusativesaṅkaṭinam saṅkaṭinau saṅkaṭinaḥ
Instrumentalsaṅkaṭinā saṅkaṭibhyām saṅkaṭibhiḥ
Dativesaṅkaṭine saṅkaṭibhyām saṅkaṭibhyaḥ
Ablativesaṅkaṭinaḥ saṅkaṭibhyām saṅkaṭibhyaḥ
Genitivesaṅkaṭinaḥ saṅkaṭinoḥ saṅkaṭinām
Locativesaṅkaṭini saṅkaṭinoḥ saṅkaṭiṣu

Compound saṅkaṭi -

Adverb -saṅkaṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria