Declension table of ?saṅkaṭikā

Deva

FeminineSingularDualPlural
Nominativesaṅkaṭikā saṅkaṭike saṅkaṭikāḥ
Vocativesaṅkaṭike saṅkaṭike saṅkaṭikāḥ
Accusativesaṅkaṭikām saṅkaṭike saṅkaṭikāḥ
Instrumentalsaṅkaṭikayā saṅkaṭikābhyām saṅkaṭikābhiḥ
Dativesaṅkaṭikāyai saṅkaṭikābhyām saṅkaṭikābhyaḥ
Ablativesaṅkaṭikāyāḥ saṅkaṭikābhyām saṅkaṭikābhyaḥ
Genitivesaṅkaṭikāyāḥ saṅkaṭikayoḥ saṅkaṭikānām
Locativesaṅkaṭikāyām saṅkaṭikayoḥ saṅkaṭikāsu

Adverb -saṅkaṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria