Declension table of ?saṅkaṭika

Deva

NeuterSingularDualPlural
Nominativesaṅkaṭikam saṅkaṭike saṅkaṭikāni
Vocativesaṅkaṭika saṅkaṭike saṅkaṭikāni
Accusativesaṅkaṭikam saṅkaṭike saṅkaṭikāni
Instrumentalsaṅkaṭikena saṅkaṭikābhyām saṅkaṭikaiḥ
Dativesaṅkaṭikāya saṅkaṭikābhyām saṅkaṭikebhyaḥ
Ablativesaṅkaṭikāt saṅkaṭikābhyām saṅkaṭikebhyaḥ
Genitivesaṅkaṭikasya saṅkaṭikayoḥ saṅkaṭikānām
Locativesaṅkaṭike saṅkaṭikayoḥ saṅkaṭikeṣu

Compound saṅkaṭika -

Adverb -saṅkaṭikam -saṅkaṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria