Declension table of ?saṅkaṭastha

Deva

NeuterSingularDualPlural
Nominativesaṅkaṭastham saṅkaṭasthe saṅkaṭasthāni
Vocativesaṅkaṭastha saṅkaṭasthe saṅkaṭasthāni
Accusativesaṅkaṭastham saṅkaṭasthe saṅkaṭasthāni
Instrumentalsaṅkaṭasthena saṅkaṭasthābhyām saṅkaṭasthaiḥ
Dativesaṅkaṭasthāya saṅkaṭasthābhyām saṅkaṭasthebhyaḥ
Ablativesaṅkaṭasthāt saṅkaṭasthābhyām saṅkaṭasthebhyaḥ
Genitivesaṅkaṭasthasya saṅkaṭasthayoḥ saṅkaṭasthānām
Locativesaṅkaṭasthe saṅkaṭasthayoḥ saṅkaṭastheṣu

Compound saṅkaṭastha -

Adverb -saṅkaṭastham -saṅkaṭasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria