Declension table of ?saṅkaṭanāśanā

Deva

FeminineSingularDualPlural
Nominativesaṅkaṭanāśanā saṅkaṭanāśane saṅkaṭanāśanāḥ
Vocativesaṅkaṭanāśane saṅkaṭanāśane saṅkaṭanāśanāḥ
Accusativesaṅkaṭanāśanām saṅkaṭanāśane saṅkaṭanāśanāḥ
Instrumentalsaṅkaṭanāśanayā saṅkaṭanāśanābhyām saṅkaṭanāśanābhiḥ
Dativesaṅkaṭanāśanāyai saṅkaṭanāśanābhyām saṅkaṭanāśanābhyaḥ
Ablativesaṅkaṭanāśanāyāḥ saṅkaṭanāśanābhyām saṅkaṭanāśanābhyaḥ
Genitivesaṅkaṭanāśanāyāḥ saṅkaṭanāśanayoḥ saṅkaṭanāśanānām
Locativesaṅkaṭanāśanāyām saṅkaṭanāśanayoḥ saṅkaṭanāśanāsu

Adverb -saṅkaṭanāśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria