Declension table of ?saṅkaṭamukhā

Deva

FeminineSingularDualPlural
Nominativesaṅkaṭamukhā saṅkaṭamukhe saṅkaṭamukhāḥ
Vocativesaṅkaṭamukhe saṅkaṭamukhe saṅkaṭamukhāḥ
Accusativesaṅkaṭamukhām saṅkaṭamukhe saṅkaṭamukhāḥ
Instrumentalsaṅkaṭamukhayā saṅkaṭamukhābhyām saṅkaṭamukhābhiḥ
Dativesaṅkaṭamukhāyai saṅkaṭamukhābhyām saṅkaṭamukhābhyaḥ
Ablativesaṅkaṭamukhāyāḥ saṅkaṭamukhābhyām saṅkaṭamukhābhyaḥ
Genitivesaṅkaṭamukhāyāḥ saṅkaṭamukhayoḥ saṅkaṭamukhānām
Locativesaṅkaṭamukhāyām saṅkaṭamukhayoḥ saṅkaṭamukhāsu

Adverb -saṅkaṭamukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria