Declension table of ?saṅkaṭamukha

Deva

NeuterSingularDualPlural
Nominativesaṅkaṭamukham saṅkaṭamukhe saṅkaṭamukhāni
Vocativesaṅkaṭamukha saṅkaṭamukhe saṅkaṭamukhāni
Accusativesaṅkaṭamukham saṅkaṭamukhe saṅkaṭamukhāni
Instrumentalsaṅkaṭamukhena saṅkaṭamukhābhyām saṅkaṭamukhaiḥ
Dativesaṅkaṭamukhāya saṅkaṭamukhābhyām saṅkaṭamukhebhyaḥ
Ablativesaṅkaṭamukhāt saṅkaṭamukhābhyām saṅkaṭamukhebhyaḥ
Genitivesaṅkaṭamukhasya saṅkaṭamukhayoḥ saṅkaṭamukhānām
Locativesaṅkaṭamukhe saṅkaṭamukhayoḥ saṅkaṭamukheṣu

Compound saṅkaṭamukha -

Adverb -saṅkaṭamukham -saṅkaṭamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria