Declension table of ?saṅkaṭacaturthī

Deva

FeminineSingularDualPlural
Nominativesaṅkaṭacaturthī saṅkaṭacaturthyau saṅkaṭacaturthyaḥ
Vocativesaṅkaṭacaturthi saṅkaṭacaturthyau saṅkaṭacaturthyaḥ
Accusativesaṅkaṭacaturthīm saṅkaṭacaturthyau saṅkaṭacaturthīḥ
Instrumentalsaṅkaṭacaturthyā saṅkaṭacaturthībhyām saṅkaṭacaturthībhiḥ
Dativesaṅkaṭacaturthyai saṅkaṭacaturthībhyām saṅkaṭacaturthībhyaḥ
Ablativesaṅkaṭacaturthyāḥ saṅkaṭacaturthībhyām saṅkaṭacaturthībhyaḥ
Genitivesaṅkaṭacaturthyāḥ saṅkaṭacaturthyoḥ saṅkaṭacaturthīnām
Locativesaṅkaṭacaturthyām saṅkaṭacaturthyoḥ saṅkaṭacaturthīṣu

Compound saṅkaṭacaturthi - saṅkaṭacaturthī -

Adverb -saṅkaṭacaturthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria