Declension table of ?saṅkaṭāpannā

Deva

FeminineSingularDualPlural
Nominativesaṅkaṭāpannā saṅkaṭāpanne saṅkaṭāpannāḥ
Vocativesaṅkaṭāpanne saṅkaṭāpanne saṅkaṭāpannāḥ
Accusativesaṅkaṭāpannām saṅkaṭāpanne saṅkaṭāpannāḥ
Instrumentalsaṅkaṭāpannayā saṅkaṭāpannābhyām saṅkaṭāpannābhiḥ
Dativesaṅkaṭāpannāyai saṅkaṭāpannābhyām saṅkaṭāpannābhyaḥ
Ablativesaṅkaṭāpannāyāḥ saṅkaṭāpannābhyām saṅkaṭāpannābhyaḥ
Genitivesaṅkaṭāpannāyāḥ saṅkaṭāpannayoḥ saṅkaṭāpannānām
Locativesaṅkaṭāpannāyām saṅkaṭāpannayoḥ saṅkaṭāpannāsu

Adverb -saṅkaṭāpannam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria