Declension table of ?saṅkaṭāpanna

Deva

NeuterSingularDualPlural
Nominativesaṅkaṭāpannam saṅkaṭāpanne saṅkaṭāpannāni
Vocativesaṅkaṭāpanna saṅkaṭāpanne saṅkaṭāpannāni
Accusativesaṅkaṭāpannam saṅkaṭāpanne saṅkaṭāpannāni
Instrumentalsaṅkaṭāpannena saṅkaṭāpannābhyām saṅkaṭāpannaiḥ
Dativesaṅkaṭāpannāya saṅkaṭāpannābhyām saṅkaṭāpannebhyaḥ
Ablativesaṅkaṭāpannāt saṅkaṭāpannābhyām saṅkaṭāpannebhyaḥ
Genitivesaṅkaṭāpannasya saṅkaṭāpannayoḥ saṅkaṭāpannānām
Locativesaṅkaṭāpanne saṅkaṭāpannayoḥ saṅkaṭāpanneṣu

Compound saṅkaṭāpanna -

Adverb -saṅkaṭāpannam -saṅkaṭāpannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria