Declension table of ?saṅkaṣṭaharacaturthīvratakālanirṇaya

Deva

MasculineSingularDualPlural
Nominativesaṅkaṣṭaharacaturthīvratakālanirṇayaḥ saṅkaṣṭaharacaturthīvratakālanirṇayau saṅkaṣṭaharacaturthīvratakālanirṇayāḥ
Vocativesaṅkaṣṭaharacaturthīvratakālanirṇaya saṅkaṣṭaharacaturthīvratakālanirṇayau saṅkaṣṭaharacaturthīvratakālanirṇayāḥ
Accusativesaṅkaṣṭaharacaturthīvratakālanirṇayam saṅkaṣṭaharacaturthīvratakālanirṇayau saṅkaṣṭaharacaturthīvratakālanirṇayān
Instrumentalsaṅkaṣṭaharacaturthīvratakālanirṇayena saṅkaṣṭaharacaturthīvratakālanirṇayābhyām saṅkaṣṭaharacaturthīvratakālanirṇayaiḥ saṅkaṣṭaharacaturthīvratakālanirṇayebhiḥ
Dativesaṅkaṣṭaharacaturthīvratakālanirṇayāya saṅkaṣṭaharacaturthīvratakālanirṇayābhyām saṅkaṣṭaharacaturthīvratakālanirṇayebhyaḥ
Ablativesaṅkaṣṭaharacaturthīvratakālanirṇayāt saṅkaṣṭaharacaturthīvratakālanirṇayābhyām saṅkaṣṭaharacaturthīvratakālanirṇayebhyaḥ
Genitivesaṅkaṣṭaharacaturthīvratakālanirṇayasya saṅkaṣṭaharacaturthīvratakālanirṇayayoḥ saṅkaṣṭaharacaturthīvratakālanirṇayānām
Locativesaṅkaṣṭaharacaturthīvratakālanirṇaye saṅkaṣṭaharacaturthīvratakālanirṇayayoḥ saṅkaṣṭaharacaturthīvratakālanirṇayeṣu

Compound saṅkaṣṭaharacaturthīvratakālanirṇaya -

Adverb -saṅkaṣṭaharacaturthīvratakālanirṇayam -saṅkaṣṭaharacaturthīvratakālanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria