Declension table of ?saṅkaṣṭaharaṇastotra

Deva

NeuterSingularDualPlural
Nominativesaṅkaṣṭaharaṇastotram saṅkaṣṭaharaṇastotre saṅkaṣṭaharaṇastotrāṇi
Vocativesaṅkaṣṭaharaṇastotra saṅkaṣṭaharaṇastotre saṅkaṣṭaharaṇastotrāṇi
Accusativesaṅkaṣṭaharaṇastotram saṅkaṣṭaharaṇastotre saṅkaṣṭaharaṇastotrāṇi
Instrumentalsaṅkaṣṭaharaṇastotreṇa saṅkaṣṭaharaṇastotrābhyām saṅkaṣṭaharaṇastotraiḥ
Dativesaṅkaṣṭaharaṇastotrāya saṅkaṣṭaharaṇastotrābhyām saṅkaṣṭaharaṇastotrebhyaḥ
Ablativesaṅkaṣṭaharaṇastotrāt saṅkaṣṭaharaṇastotrābhyām saṅkaṣṭaharaṇastotrebhyaḥ
Genitivesaṅkaṣṭaharaṇastotrasya saṅkaṣṭaharaṇastotrayoḥ saṅkaṣṭaharaṇastotrāṇām
Locativesaṅkaṣṭaharaṇastotre saṅkaṣṭaharaṇastotrayoḥ saṅkaṣṭaharaṇastotreṣu

Compound saṅkaṣṭaharaṇastotra -

Adverb -saṅkaṣṭaharaṇastotram -saṅkaṣṭaharaṇastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria