Declension table of saṅkṣubdha

Deva

NeuterSingularDualPlural
Nominativesaṅkṣubdham saṅkṣubdhe saṅkṣubdhāni
Vocativesaṅkṣubdha saṅkṣubdhe saṅkṣubdhāni
Accusativesaṅkṣubdham saṅkṣubdhe saṅkṣubdhāni
Instrumentalsaṅkṣubdhena saṅkṣubdhābhyām saṅkṣubdhaiḥ
Dativesaṅkṣubdhāya saṅkṣubdhābhyām saṅkṣubdhebhyaḥ
Ablativesaṅkṣubdhāt saṅkṣubdhābhyām saṅkṣubdhebhyaḥ
Genitivesaṅkṣubdhasya saṅkṣubdhayoḥ saṅkṣubdhānām
Locativesaṅkṣubdhe saṅkṣubdhayoḥ saṅkṣubdheṣu

Compound saṅkṣubdha -

Adverb -saṅkṣubdham -saṅkṣubdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria