Declension table of ?saṅkṣobhin

Deva

NeuterSingularDualPlural
Nominativesaṅkṣobhi saṅkṣobhiṇī saṅkṣobhīṇi
Vocativesaṅkṣobhin saṅkṣobhi saṅkṣobhiṇī saṅkṣobhīṇi
Accusativesaṅkṣobhi saṅkṣobhiṇī saṅkṣobhīṇi
Instrumentalsaṅkṣobhiṇā saṅkṣobhibhyām saṅkṣobhibhiḥ
Dativesaṅkṣobhiṇe saṅkṣobhibhyām saṅkṣobhibhyaḥ
Ablativesaṅkṣobhiṇaḥ saṅkṣobhibhyām saṅkṣobhibhyaḥ
Genitivesaṅkṣobhiṇaḥ saṅkṣobhiṇoḥ saṅkṣobhiṇām
Locativesaṅkṣobhiṇi saṅkṣobhiṇoḥ saṅkṣobhiṣu

Compound saṅkṣobhi -

Adverb -saṅkṣobhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria