Declension table of ?saṅkṣobhin

Deva

MasculineSingularDualPlural
Nominativesaṅkṣobhī saṅkṣobhiṇau saṅkṣobhiṇaḥ
Vocativesaṅkṣobhin saṅkṣobhiṇau saṅkṣobhiṇaḥ
Accusativesaṅkṣobhiṇam saṅkṣobhiṇau saṅkṣobhiṇaḥ
Instrumentalsaṅkṣobhiṇā saṅkṣobhibhyām saṅkṣobhibhiḥ
Dativesaṅkṣobhiṇe saṅkṣobhibhyām saṅkṣobhibhyaḥ
Ablativesaṅkṣobhiṇaḥ saṅkṣobhibhyām saṅkṣobhibhyaḥ
Genitivesaṅkṣobhiṇaḥ saṅkṣobhiṇoḥ saṅkṣobhiṇām
Locativesaṅkṣobhiṇi saṅkṣobhiṇoḥ saṅkṣobhiṣu

Compound saṅkṣobhi -

Adverb -saṅkṣobhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria