Declension table of ?saṅkṣobhiṇī

Deva

FeminineSingularDualPlural
Nominativesaṅkṣobhiṇī saṅkṣobhiṇyau saṅkṣobhiṇyaḥ
Vocativesaṅkṣobhiṇi saṅkṣobhiṇyau saṅkṣobhiṇyaḥ
Accusativesaṅkṣobhiṇīm saṅkṣobhiṇyau saṅkṣobhiṇīḥ
Instrumentalsaṅkṣobhiṇyā saṅkṣobhiṇībhyām saṅkṣobhiṇībhiḥ
Dativesaṅkṣobhiṇyai saṅkṣobhiṇībhyām saṅkṣobhiṇībhyaḥ
Ablativesaṅkṣobhiṇyāḥ saṅkṣobhiṇībhyām saṅkṣobhiṇībhyaḥ
Genitivesaṅkṣobhiṇyāḥ saṅkṣobhiṇyoḥ saṅkṣobhiṇīnām
Locativesaṅkṣobhiṇyām saṅkṣobhiṇyoḥ saṅkṣobhiṇīṣu

Compound saṅkṣobhiṇi - saṅkṣobhiṇī -

Adverb -saṅkṣobhiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria