Declension table of ?saṅkṣobhaṇa

Deva

NeuterSingularDualPlural
Nominativesaṅkṣobhaṇam saṅkṣobhaṇe saṅkṣobhaṇāni
Vocativesaṅkṣobhaṇa saṅkṣobhaṇe saṅkṣobhaṇāni
Accusativesaṅkṣobhaṇam saṅkṣobhaṇe saṅkṣobhaṇāni
Instrumentalsaṅkṣobhaṇena saṅkṣobhaṇābhyām saṅkṣobhaṇaiḥ
Dativesaṅkṣobhaṇāya saṅkṣobhaṇābhyām saṅkṣobhaṇebhyaḥ
Ablativesaṅkṣobhaṇāt saṅkṣobhaṇābhyām saṅkṣobhaṇebhyaḥ
Genitivesaṅkṣobhaṇasya saṅkṣobhaṇayoḥ saṅkṣobhaṇānām
Locativesaṅkṣobhaṇe saṅkṣobhaṇayoḥ saṅkṣobhaṇeṣu

Compound saṅkṣobhaṇa -

Adverb -saṅkṣobhaṇam -saṅkṣobhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria