Declension table of saṅkṣobha

Deva

MasculineSingularDualPlural
Nominativesaṅkṣobhaḥ saṅkṣobhau saṅkṣobhāḥ
Vocativesaṅkṣobha saṅkṣobhau saṅkṣobhāḥ
Accusativesaṅkṣobham saṅkṣobhau saṅkṣobhān
Instrumentalsaṅkṣobheṇa saṅkṣobhābhyām saṅkṣobhaiḥ saṅkṣobhebhiḥ
Dativesaṅkṣobhāya saṅkṣobhābhyām saṅkṣobhebhyaḥ
Ablativesaṅkṣobhāt saṅkṣobhābhyām saṅkṣobhebhyaḥ
Genitivesaṅkṣobhasya saṅkṣobhayoḥ saṅkṣobhāṇām
Locativesaṅkṣobhe saṅkṣobhayoḥ saṅkṣobheṣu

Compound saṅkṣobha -

Adverb -saṅkṣobham -saṅkṣobhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria