Declension table of ?saṅkṣiptikā

Deva

FeminineSingularDualPlural
Nominativesaṅkṣiptikā saṅkṣiptike saṅkṣiptikāḥ
Vocativesaṅkṣiptike saṅkṣiptike saṅkṣiptikāḥ
Accusativesaṅkṣiptikām saṅkṣiptike saṅkṣiptikāḥ
Instrumentalsaṅkṣiptikayā saṅkṣiptikābhyām saṅkṣiptikābhiḥ
Dativesaṅkṣiptikāyai saṅkṣiptikābhyām saṅkṣiptikābhyaḥ
Ablativesaṅkṣiptikāyāḥ saṅkṣiptikābhyām saṅkṣiptikābhyaḥ
Genitivesaṅkṣiptikāyāḥ saṅkṣiptikayoḥ saṅkṣiptikānām
Locativesaṅkṣiptikāyām saṅkṣiptikayoḥ saṅkṣiptikāsu

Adverb -saṅkṣiptikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria