Declension table of ?saṅkṣiptaśyāmāpūjāpaddhati

Deva

FeminineSingularDualPlural
Nominativesaṅkṣiptaśyāmāpūjāpaddhatiḥ saṅkṣiptaśyāmāpūjāpaddhatī saṅkṣiptaśyāmāpūjāpaddhatayaḥ
Vocativesaṅkṣiptaśyāmāpūjāpaddhate saṅkṣiptaśyāmāpūjāpaddhatī saṅkṣiptaśyāmāpūjāpaddhatayaḥ
Accusativesaṅkṣiptaśyāmāpūjāpaddhatim saṅkṣiptaśyāmāpūjāpaddhatī saṅkṣiptaśyāmāpūjāpaddhatīḥ
Instrumentalsaṅkṣiptaśyāmāpūjāpaddhatyā saṅkṣiptaśyāmāpūjāpaddhatibhyām saṅkṣiptaśyāmāpūjāpaddhatibhiḥ
Dativesaṅkṣiptaśyāmāpūjāpaddhatyai saṅkṣiptaśyāmāpūjāpaddhataye saṅkṣiptaśyāmāpūjāpaddhatibhyām saṅkṣiptaśyāmāpūjāpaddhatibhyaḥ
Ablativesaṅkṣiptaśyāmāpūjāpaddhatyāḥ saṅkṣiptaśyāmāpūjāpaddhateḥ saṅkṣiptaśyāmāpūjāpaddhatibhyām saṅkṣiptaśyāmāpūjāpaddhatibhyaḥ
Genitivesaṅkṣiptaśyāmāpūjāpaddhatyāḥ saṅkṣiptaśyāmāpūjāpaddhateḥ saṅkṣiptaśyāmāpūjāpaddhatyoḥ saṅkṣiptaśyāmāpūjāpaddhatīnām
Locativesaṅkṣiptaśyāmāpūjāpaddhatyām saṅkṣiptaśyāmāpūjāpaddhatau saṅkṣiptaśyāmāpūjāpaddhatyoḥ saṅkṣiptaśyāmāpūjāpaddhatiṣu

Compound saṅkṣiptaśyāmāpūjāpaddhati -

Adverb -saṅkṣiptaśyāmāpūjāpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria