Declension table of ?saṅkṣiptatva

Deva

NeuterSingularDualPlural
Nominativesaṅkṣiptatvam saṅkṣiptatve saṅkṣiptatvāni
Vocativesaṅkṣiptatva saṅkṣiptatve saṅkṣiptatvāni
Accusativesaṅkṣiptatvam saṅkṣiptatve saṅkṣiptatvāni
Instrumentalsaṅkṣiptatvena saṅkṣiptatvābhyām saṅkṣiptatvaiḥ
Dativesaṅkṣiptatvāya saṅkṣiptatvābhyām saṅkṣiptatvebhyaḥ
Ablativesaṅkṣiptatvāt saṅkṣiptatvābhyām saṅkṣiptatvebhyaḥ
Genitivesaṅkṣiptatvasya saṅkṣiptatvayoḥ saṅkṣiptatvānām
Locativesaṅkṣiptatve saṅkṣiptatvayoḥ saṅkṣiptatveṣu

Compound saṅkṣiptatva -

Adverb -saṅkṣiptatvam -saṅkṣiptatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria