Declension table of ?saṅkṣiptasārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativesaṅkṣiptasārasaṅgrahaḥ saṅkṣiptasārasaṅgrahau saṅkṣiptasārasaṅgrahāḥ
Vocativesaṅkṣiptasārasaṅgraha saṅkṣiptasārasaṅgrahau saṅkṣiptasārasaṅgrahāḥ
Accusativesaṅkṣiptasārasaṅgraham saṅkṣiptasārasaṅgrahau saṅkṣiptasārasaṅgrahān
Instrumentalsaṅkṣiptasārasaṅgraheṇa saṅkṣiptasārasaṅgrahābhyām saṅkṣiptasārasaṅgrahaiḥ saṅkṣiptasārasaṅgrahebhiḥ
Dativesaṅkṣiptasārasaṅgrahāya saṅkṣiptasārasaṅgrahābhyām saṅkṣiptasārasaṅgrahebhyaḥ
Ablativesaṅkṣiptasārasaṅgrahāt saṅkṣiptasārasaṅgrahābhyām saṅkṣiptasārasaṅgrahebhyaḥ
Genitivesaṅkṣiptasārasaṅgrahasya saṅkṣiptasārasaṅgrahayoḥ saṅkṣiptasārasaṅgrahāṇām
Locativesaṅkṣiptasārasaṅgrahe saṅkṣiptasārasaṅgrahayoḥ saṅkṣiptasārasaṅgraheṣu

Compound saṅkṣiptasārasaṅgraha -

Adverb -saṅkṣiptasārasaṅgraham -saṅkṣiptasārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria