Declension table of ?saṅkṣiptasāra

Deva

MasculineSingularDualPlural
Nominativesaṅkṣiptasāraḥ saṅkṣiptasārau saṅkṣiptasārāḥ
Vocativesaṅkṣiptasāra saṅkṣiptasārau saṅkṣiptasārāḥ
Accusativesaṅkṣiptasāram saṅkṣiptasārau saṅkṣiptasārān
Instrumentalsaṅkṣiptasāreṇa saṅkṣiptasārābhyām saṅkṣiptasāraiḥ saṅkṣiptasārebhiḥ
Dativesaṅkṣiptasārāya saṅkṣiptasārābhyām saṅkṣiptasārebhyaḥ
Ablativesaṅkṣiptasārāt saṅkṣiptasārābhyām saṅkṣiptasārebhyaḥ
Genitivesaṅkṣiptasārasya saṅkṣiptasārayoḥ saṅkṣiptasārāṇām
Locativesaṅkṣiptasāre saṅkṣiptasārayoḥ saṅkṣiptasāreṣu

Compound saṅkṣiptasāra -

Adverb -saṅkṣiptasāram -saṅkṣiptasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria