Declension table of ?saṅkṣiptarāmāyaṇapāṭhaprayoga

Deva

MasculineSingularDualPlural
Nominativesaṅkṣiptarāmāyaṇapāṭhaprayogaḥ saṅkṣiptarāmāyaṇapāṭhaprayogau saṅkṣiptarāmāyaṇapāṭhaprayogāḥ
Vocativesaṅkṣiptarāmāyaṇapāṭhaprayoga saṅkṣiptarāmāyaṇapāṭhaprayogau saṅkṣiptarāmāyaṇapāṭhaprayogāḥ
Accusativesaṅkṣiptarāmāyaṇapāṭhaprayogam saṅkṣiptarāmāyaṇapāṭhaprayogau saṅkṣiptarāmāyaṇapāṭhaprayogān
Instrumentalsaṅkṣiptarāmāyaṇapāṭhaprayogeṇa saṅkṣiptarāmāyaṇapāṭhaprayogābhyām saṅkṣiptarāmāyaṇapāṭhaprayogaiḥ saṅkṣiptarāmāyaṇapāṭhaprayogebhiḥ
Dativesaṅkṣiptarāmāyaṇapāṭhaprayogāya saṅkṣiptarāmāyaṇapāṭhaprayogābhyām saṅkṣiptarāmāyaṇapāṭhaprayogebhyaḥ
Ablativesaṅkṣiptarāmāyaṇapāṭhaprayogāt saṅkṣiptarāmāyaṇapāṭhaprayogābhyām saṅkṣiptarāmāyaṇapāṭhaprayogebhyaḥ
Genitivesaṅkṣiptarāmāyaṇapāṭhaprayogasya saṅkṣiptarāmāyaṇapāṭhaprayogayoḥ saṅkṣiptarāmāyaṇapāṭhaprayogāṇām
Locativesaṅkṣiptarāmāyaṇapāṭhaprayoge saṅkṣiptarāmāyaṇapāṭhaprayogayoḥ saṅkṣiptarāmāyaṇapāṭhaprayogeṣu

Compound saṅkṣiptarāmāyaṇapāṭhaprayoga -

Adverb -saṅkṣiptarāmāyaṇapāṭhaprayogam -saṅkṣiptarāmāyaṇapāṭhaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria