Declension table of ?saṅkṣiptahomaprakāra

Deva

MasculineSingularDualPlural
Nominativesaṅkṣiptahomaprakāraḥ saṅkṣiptahomaprakārau saṅkṣiptahomaprakārāḥ
Vocativesaṅkṣiptahomaprakāra saṅkṣiptahomaprakārau saṅkṣiptahomaprakārāḥ
Accusativesaṅkṣiptahomaprakāram saṅkṣiptahomaprakārau saṅkṣiptahomaprakārān
Instrumentalsaṅkṣiptahomaprakāreṇa saṅkṣiptahomaprakārābhyām saṅkṣiptahomaprakāraiḥ saṅkṣiptahomaprakārebhiḥ
Dativesaṅkṣiptahomaprakārāya saṅkṣiptahomaprakārābhyām saṅkṣiptahomaprakārebhyaḥ
Ablativesaṅkṣiptahomaprakārāt saṅkṣiptahomaprakārābhyām saṅkṣiptahomaprakārebhyaḥ
Genitivesaṅkṣiptahomaprakārasya saṅkṣiptahomaprakārayoḥ saṅkṣiptahomaprakārāṇām
Locativesaṅkṣiptahomaprakāre saṅkṣiptahomaprakārayoḥ saṅkṣiptahomaprakāreṣu

Compound saṅkṣiptahomaprakāra -

Adverb -saṅkṣiptahomaprakāram -saṅkṣiptahomaprakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria