Declension table of ?saṅkṣiptadairghya

Deva

MasculineSingularDualPlural
Nominativesaṅkṣiptadairghyaḥ saṅkṣiptadairghyau saṅkṣiptadairghyāḥ
Vocativesaṅkṣiptadairghya saṅkṣiptadairghyau saṅkṣiptadairghyāḥ
Accusativesaṅkṣiptadairghyam saṅkṣiptadairghyau saṅkṣiptadairghyān
Instrumentalsaṅkṣiptadairghyeṇa saṅkṣiptadairghyābhyām saṅkṣiptadairghyaiḥ saṅkṣiptadairghyebhiḥ
Dativesaṅkṣiptadairghyāya saṅkṣiptadairghyābhyām saṅkṣiptadairghyebhyaḥ
Ablativesaṅkṣiptadairghyāt saṅkṣiptadairghyābhyām saṅkṣiptadairghyebhyaḥ
Genitivesaṅkṣiptadairghyasya saṅkṣiptadairghyayoḥ saṅkṣiptadairghyāṇām
Locativesaṅkṣiptadairghye saṅkṣiptadairghyayoḥ saṅkṣiptadairghyeṣu

Compound saṅkṣiptadairghya -

Adverb -saṅkṣiptadairghyam -saṅkṣiptadairghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria