Declension table of ?saṅkṣiptabhārata

Deva

NeuterSingularDualPlural
Nominativesaṅkṣiptabhāratam saṅkṣiptabhārate saṅkṣiptabhāratāni
Vocativesaṅkṣiptabhārata saṅkṣiptabhārate saṅkṣiptabhāratāni
Accusativesaṅkṣiptabhāratam saṅkṣiptabhārate saṅkṣiptabhāratāni
Instrumentalsaṅkṣiptabhāratena saṅkṣiptabhāratābhyām saṅkṣiptabhārataiḥ
Dativesaṅkṣiptabhāratāya saṅkṣiptabhāratābhyām saṅkṣiptabhāratebhyaḥ
Ablativesaṅkṣiptabhāratāt saṅkṣiptabhāratābhyām saṅkṣiptabhāratebhyaḥ
Genitivesaṅkṣiptabhāratasya saṅkṣiptabhāratayoḥ saṅkṣiptabhāratānām
Locativesaṅkṣiptabhārate saṅkṣiptabhāratayoḥ saṅkṣiptabhārateṣu

Compound saṅkṣiptabhārata -

Adverb -saṅkṣiptabhāratam -saṅkṣiptabhāratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria