Declension table of ?saṅkṣiptā

Deva

FeminineSingularDualPlural
Nominativesaṅkṣiptā saṅkṣipte saṅkṣiptāḥ
Vocativesaṅkṣipte saṅkṣipte saṅkṣiptāḥ
Accusativesaṅkṣiptām saṅkṣipte saṅkṣiptāḥ
Instrumentalsaṅkṣiptayā saṅkṣiptābhyām saṅkṣiptābhiḥ
Dativesaṅkṣiptāyai saṅkṣiptābhyām saṅkṣiptābhyaḥ
Ablativesaṅkṣiptāyāḥ saṅkṣiptābhyām saṅkṣiptābhyaḥ
Genitivesaṅkṣiptāyāḥ saṅkṣiptayoḥ saṅkṣiptānām
Locativesaṅkṣiptāyām saṅkṣiptayoḥ saṅkṣiptāsu

Adverb -saṅkṣiptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria