Declension table of saṅkṣipta

Deva

NeuterSingularDualPlural
Nominativesaṅkṣiptam saṅkṣipte saṅkṣiptāni
Vocativesaṅkṣipta saṅkṣipte saṅkṣiptāni
Accusativesaṅkṣiptam saṅkṣipte saṅkṣiptāni
Instrumentalsaṅkṣiptena saṅkṣiptābhyām saṅkṣiptaiḥ
Dativesaṅkṣiptāya saṅkṣiptābhyām saṅkṣiptebhyaḥ
Ablativesaṅkṣiptāt saṅkṣiptābhyām saṅkṣiptebhyaḥ
Genitivesaṅkṣiptasya saṅkṣiptayoḥ saṅkṣiptānām
Locativesaṅkṣipte saṅkṣiptayoḥ saṅkṣipteṣu

Compound saṅkṣipta -

Adverb -saṅkṣiptam -saṅkṣiptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria