Declension table of ?saṅkṣeptṛ

Deva

NeuterSingularDualPlural
Nominativesaṅkṣeptṛ saṅkṣeptṛṇī saṅkṣeptṝṇi
Vocativesaṅkṣeptṛ saṅkṣeptṛṇī saṅkṣeptṝṇi
Accusativesaṅkṣeptṛ saṅkṣeptṛṇī saṅkṣeptṝṇi
Instrumentalsaṅkṣeptṛṇā saṅkṣeptṛbhyām saṅkṣeptṛbhiḥ
Dativesaṅkṣeptṛṇe saṅkṣeptṛbhyām saṅkṣeptṛbhyaḥ
Ablativesaṅkṣeptṛṇaḥ saṅkṣeptṛbhyām saṅkṣeptṛbhyaḥ
Genitivesaṅkṣeptṛṇaḥ saṅkṣeptṛṇoḥ saṅkṣeptṝṇām
Locativesaṅkṣeptṛṇi saṅkṣeptṛṇoḥ saṅkṣeptṛṣu

Compound saṅkṣeptṛ -

Adverb -saṅkṣeptṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria