Declension table of ?saṅkṣeptṛ

Deva

MasculineSingularDualPlural
Nominativesaṅkṣeptā saṅkṣeptārau saṅkṣeptāraḥ
Vocativesaṅkṣeptaḥ saṅkṣeptārau saṅkṣeptāraḥ
Accusativesaṅkṣeptāram saṅkṣeptārau saṅkṣeptṝn
Instrumentalsaṅkṣeptrā saṅkṣeptṛbhyām saṅkṣeptṛbhiḥ
Dativesaṅkṣeptre saṅkṣeptṛbhyām saṅkṣeptṛbhyaḥ
Ablativesaṅkṣeptuḥ saṅkṣeptṛbhyām saṅkṣeptṛbhyaḥ
Genitivesaṅkṣeptuḥ saṅkṣeptroḥ saṅkṣeptṝṇām
Locativesaṅkṣeptari saṅkṣeptroḥ saṅkṣeptṛṣu

Compound saṅkṣeptṛ -

Adverb -saṅkṣeptṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria