Declension table of ?saṅkṣepaśaṅkarajaya

Deva

MasculineSingularDualPlural
Nominativesaṅkṣepaśaṅkarajayaḥ saṅkṣepaśaṅkarajayau saṅkṣepaśaṅkarajayāḥ
Vocativesaṅkṣepaśaṅkarajaya saṅkṣepaśaṅkarajayau saṅkṣepaśaṅkarajayāḥ
Accusativesaṅkṣepaśaṅkarajayam saṅkṣepaśaṅkarajayau saṅkṣepaśaṅkarajayān
Instrumentalsaṅkṣepaśaṅkarajayena saṅkṣepaśaṅkarajayābhyām saṅkṣepaśaṅkarajayaiḥ saṅkṣepaśaṅkarajayebhiḥ
Dativesaṅkṣepaśaṅkarajayāya saṅkṣepaśaṅkarajayābhyām saṅkṣepaśaṅkarajayebhyaḥ
Ablativesaṅkṣepaśaṅkarajayāt saṅkṣepaśaṅkarajayābhyām saṅkṣepaśaṅkarajayebhyaḥ
Genitivesaṅkṣepaśaṅkarajayasya saṅkṣepaśaṅkarajayayoḥ saṅkṣepaśaṅkarajayānām
Locativesaṅkṣepaśaṅkarajaye saṅkṣepaśaṅkarajayayoḥ saṅkṣepaśaṅkarajayeṣu

Compound saṅkṣepaśaṅkarajaya -

Adverb -saṅkṣepaśaṅkarajayam -saṅkṣepaśaṅkarajayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria