Declension table of ?saṅkṣepasiddhivyavasthā

Deva

FeminineSingularDualPlural
Nominativesaṅkṣepasiddhivyavasthā saṅkṣepasiddhivyavasthe saṅkṣepasiddhivyavasthāḥ
Vocativesaṅkṣepasiddhivyavasthe saṅkṣepasiddhivyavasthe saṅkṣepasiddhivyavasthāḥ
Accusativesaṅkṣepasiddhivyavasthām saṅkṣepasiddhivyavasthe saṅkṣepasiddhivyavasthāḥ
Instrumentalsaṅkṣepasiddhivyavasthayā saṅkṣepasiddhivyavasthābhyām saṅkṣepasiddhivyavasthābhiḥ
Dativesaṅkṣepasiddhivyavasthāyai saṅkṣepasiddhivyavasthābhyām saṅkṣepasiddhivyavasthābhyaḥ
Ablativesaṅkṣepasiddhivyavasthāyāḥ saṅkṣepasiddhivyavasthābhyām saṅkṣepasiddhivyavasthābhyaḥ
Genitivesaṅkṣepasiddhivyavasthāyāḥ saṅkṣepasiddhivyavasthayoḥ saṅkṣepasiddhivyavasthānām
Locativesaṅkṣepasiddhivyavasthāyām saṅkṣepasiddhivyavasthayoḥ saṅkṣepasiddhivyavasthāsu

Adverb -saṅkṣepasiddhivyavastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria