Declension table of ?saṅkṣepapuraścaraṇavidhi

Deva

MasculineSingularDualPlural
Nominativesaṅkṣepapuraścaraṇavidhiḥ saṅkṣepapuraścaraṇavidhī saṅkṣepapuraścaraṇavidhayaḥ
Vocativesaṅkṣepapuraścaraṇavidhe saṅkṣepapuraścaraṇavidhī saṅkṣepapuraścaraṇavidhayaḥ
Accusativesaṅkṣepapuraścaraṇavidhim saṅkṣepapuraścaraṇavidhī saṅkṣepapuraścaraṇavidhīn
Instrumentalsaṅkṣepapuraścaraṇavidhinā saṅkṣepapuraścaraṇavidhibhyām saṅkṣepapuraścaraṇavidhibhiḥ
Dativesaṅkṣepapuraścaraṇavidhaye saṅkṣepapuraścaraṇavidhibhyām saṅkṣepapuraścaraṇavidhibhyaḥ
Ablativesaṅkṣepapuraścaraṇavidheḥ saṅkṣepapuraścaraṇavidhibhyām saṅkṣepapuraścaraṇavidhibhyaḥ
Genitivesaṅkṣepapuraścaraṇavidheḥ saṅkṣepapuraścaraṇavidhyoḥ saṅkṣepapuraścaraṇavidhīnām
Locativesaṅkṣepapuraścaraṇavidhau saṅkṣepapuraścaraṇavidhyoḥ saṅkṣepapuraścaraṇavidhiṣu

Compound saṅkṣepapuraścaraṇavidhi -

Adverb -saṅkṣepapuraścaraṇavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria