Declension table of ?saṅkṣepalakṣaṇā

Deva

FeminineSingularDualPlural
Nominativesaṅkṣepalakṣaṇā saṅkṣepalakṣaṇe saṅkṣepalakṣaṇāḥ
Vocativesaṅkṣepalakṣaṇe saṅkṣepalakṣaṇe saṅkṣepalakṣaṇāḥ
Accusativesaṅkṣepalakṣaṇām saṅkṣepalakṣaṇe saṅkṣepalakṣaṇāḥ
Instrumentalsaṅkṣepalakṣaṇayā saṅkṣepalakṣaṇābhyām saṅkṣepalakṣaṇābhiḥ
Dativesaṅkṣepalakṣaṇāyai saṅkṣepalakṣaṇābhyām saṅkṣepalakṣaṇābhyaḥ
Ablativesaṅkṣepalakṣaṇāyāḥ saṅkṣepalakṣaṇābhyām saṅkṣepalakṣaṇābhyaḥ
Genitivesaṅkṣepalakṣaṇāyāḥ saṅkṣepalakṣaṇayoḥ saṅkṣepalakṣaṇānām
Locativesaṅkṣepalakṣaṇāyām saṅkṣepalakṣaṇayoḥ saṅkṣepalakṣaṇāsu

Adverb -saṅkṣepalakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria