Declension table of ?saṅkṣepalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativesaṅkṣepalakṣaṇam saṅkṣepalakṣaṇe saṅkṣepalakṣaṇāni
Vocativesaṅkṣepalakṣaṇa saṅkṣepalakṣaṇe saṅkṣepalakṣaṇāni
Accusativesaṅkṣepalakṣaṇam saṅkṣepalakṣaṇe saṅkṣepalakṣaṇāni
Instrumentalsaṅkṣepalakṣaṇena saṅkṣepalakṣaṇābhyām saṅkṣepalakṣaṇaiḥ
Dativesaṅkṣepalakṣaṇāya saṅkṣepalakṣaṇābhyām saṅkṣepalakṣaṇebhyaḥ
Ablativesaṅkṣepalakṣaṇāt saṅkṣepalakṣaṇābhyām saṅkṣepalakṣaṇebhyaḥ
Genitivesaṅkṣepalakṣaṇasya saṅkṣepalakṣaṇayoḥ saṅkṣepalakṣaṇānām
Locativesaṅkṣepalakṣaṇe saṅkṣepalakṣaṇayoḥ saṅkṣepalakṣaṇeṣu

Compound saṅkṣepalakṣaṇa -

Adverb -saṅkṣepalakṣaṇam -saṅkṣepalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria