Declension table of ?saṅkṣepāhnikacandrikā

Deva

FeminineSingularDualPlural
Nominativesaṅkṣepāhnikacandrikā saṅkṣepāhnikacandrike saṅkṣepāhnikacandrikāḥ
Vocativesaṅkṣepāhnikacandrike saṅkṣepāhnikacandrike saṅkṣepāhnikacandrikāḥ
Accusativesaṅkṣepāhnikacandrikām saṅkṣepāhnikacandrike saṅkṣepāhnikacandrikāḥ
Instrumentalsaṅkṣepāhnikacandrikayā saṅkṣepāhnikacandrikābhyām saṅkṣepāhnikacandrikābhiḥ
Dativesaṅkṣepāhnikacandrikāyai saṅkṣepāhnikacandrikābhyām saṅkṣepāhnikacandrikābhyaḥ
Ablativesaṅkṣepāhnikacandrikāyāḥ saṅkṣepāhnikacandrikābhyām saṅkṣepāhnikacandrikābhyaḥ
Genitivesaṅkṣepāhnikacandrikāyāḥ saṅkṣepāhnikacandrikayoḥ saṅkṣepāhnikacandrikāṇām
Locativesaṅkṣepāhnikacandrikāyām saṅkṣepāhnikacandrikayoḥ saṅkṣepāhnikacandrikāsu

Adverb -saṅkṣepāhnikacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria