Declension table of ?saṅkṣepādhyātmasāra

Deva

MasculineSingularDualPlural
Nominativesaṅkṣepādhyātmasāraḥ saṅkṣepādhyātmasārau saṅkṣepādhyātmasārāḥ
Vocativesaṅkṣepādhyātmasāra saṅkṣepādhyātmasārau saṅkṣepādhyātmasārāḥ
Accusativesaṅkṣepādhyātmasāram saṅkṣepādhyātmasārau saṅkṣepādhyātmasārān
Instrumentalsaṅkṣepādhyātmasāreṇa saṅkṣepādhyātmasārābhyām saṅkṣepādhyātmasāraiḥ saṅkṣepādhyātmasārebhiḥ
Dativesaṅkṣepādhyātmasārāya saṅkṣepādhyātmasārābhyām saṅkṣepādhyātmasārebhyaḥ
Ablativesaṅkṣepādhyātmasārāt saṅkṣepādhyātmasārābhyām saṅkṣepādhyātmasārebhyaḥ
Genitivesaṅkṣepādhyātmasārasya saṅkṣepādhyātmasārayoḥ saṅkṣepādhyātmasārāṇām
Locativesaṅkṣepādhyātmasāre saṅkṣepādhyātmasārayoḥ saṅkṣepādhyātmasāreṣu

Compound saṅkṣepādhyātmasāra -

Adverb -saṅkṣepādhyātmasāram -saṅkṣepādhyātmasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria