Declension table of ?saṅkṣepaṇīyā

Deva

FeminineSingularDualPlural
Nominativesaṅkṣepaṇīyā saṅkṣepaṇīye saṅkṣepaṇīyāḥ
Vocativesaṅkṣepaṇīye saṅkṣepaṇīye saṅkṣepaṇīyāḥ
Accusativesaṅkṣepaṇīyām saṅkṣepaṇīye saṅkṣepaṇīyāḥ
Instrumentalsaṅkṣepaṇīyayā saṅkṣepaṇīyābhyām saṅkṣepaṇīyābhiḥ
Dativesaṅkṣepaṇīyāyai saṅkṣepaṇīyābhyām saṅkṣepaṇīyābhyaḥ
Ablativesaṅkṣepaṇīyāyāḥ saṅkṣepaṇīyābhyām saṅkṣepaṇīyābhyaḥ
Genitivesaṅkṣepaṇīyāyāḥ saṅkṣepaṇīyayoḥ saṅkṣepaṇīyānām
Locativesaṅkṣepaṇīyāyām saṅkṣepaṇīyayoḥ saṅkṣepaṇīyāsu

Adverb -saṅkṣepaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria