Declension table of ?saṅkṣepaṇīya

Deva

NeuterSingularDualPlural
Nominativesaṅkṣepaṇīyam saṅkṣepaṇīye saṅkṣepaṇīyāni
Vocativesaṅkṣepaṇīya saṅkṣepaṇīye saṅkṣepaṇīyāni
Accusativesaṅkṣepaṇīyam saṅkṣepaṇīye saṅkṣepaṇīyāni
Instrumentalsaṅkṣepaṇīyena saṅkṣepaṇīyābhyām saṅkṣepaṇīyaiḥ
Dativesaṅkṣepaṇīyāya saṅkṣepaṇīyābhyām saṅkṣepaṇīyebhyaḥ
Ablativesaṅkṣepaṇīyāt saṅkṣepaṇīyābhyām saṅkṣepaṇīyebhyaḥ
Genitivesaṅkṣepaṇīyasya saṅkṣepaṇīyayoḥ saṅkṣepaṇīyānām
Locativesaṅkṣepaṇīye saṅkṣepaṇīyayoḥ saṅkṣepaṇīyeṣu

Compound saṅkṣepaṇīya -

Adverb -saṅkṣepaṇīyam -saṅkṣepaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria