Declension table of ?saṅkṣayitā

Deva

FeminineSingularDualPlural
Nominativesaṅkṣayitā saṅkṣayite saṅkṣayitāḥ
Vocativesaṅkṣayite saṅkṣayite saṅkṣayitāḥ
Accusativesaṅkṣayitām saṅkṣayite saṅkṣayitāḥ
Instrumentalsaṅkṣayitayā saṅkṣayitābhyām saṅkṣayitābhiḥ
Dativesaṅkṣayitāyai saṅkṣayitābhyām saṅkṣayitābhyaḥ
Ablativesaṅkṣayitāyāḥ saṅkṣayitābhyām saṅkṣayitābhyaḥ
Genitivesaṅkṣayitāyāḥ saṅkṣayitayoḥ saṅkṣayitānām
Locativesaṅkṣayitāyām saṅkṣayitayoḥ saṅkṣayitāsu

Adverb -saṅkṣayitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria