Declension table of saṅkṣaya

Deva

MasculineSingularDualPlural
Nominativesaṅkṣayaḥ saṅkṣayau saṅkṣayāḥ
Vocativesaṅkṣaya saṅkṣayau saṅkṣayāḥ
Accusativesaṅkṣayam saṅkṣayau saṅkṣayān
Instrumentalsaṅkṣayeṇa saṅkṣayābhyām saṅkṣayaiḥ saṅkṣayebhiḥ
Dativesaṅkṣayāya saṅkṣayābhyām saṅkṣayebhyaḥ
Ablativesaṅkṣayāt saṅkṣayābhyām saṅkṣayebhyaḥ
Genitivesaṅkṣayasya saṅkṣayayoḥ saṅkṣayāṇām
Locativesaṅkṣaye saṅkṣayayoḥ saṅkṣayeṣu

Compound saṅkṣaya -

Adverb -saṅkṣayam -saṅkṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria