Declension table of ?saṅkṣaritā

Deva

FeminineSingularDualPlural
Nominativesaṅkṣaritā saṅkṣarite saṅkṣaritāḥ
Vocativesaṅkṣarite saṅkṣarite saṅkṣaritāḥ
Accusativesaṅkṣaritām saṅkṣarite saṅkṣaritāḥ
Instrumentalsaṅkṣaritayā saṅkṣaritābhyām saṅkṣaritābhiḥ
Dativesaṅkṣaritāyai saṅkṣaritābhyām saṅkṣaritābhyaḥ
Ablativesaṅkṣaritāyāḥ saṅkṣaritābhyām saṅkṣaritābhyaḥ
Genitivesaṅkṣaritāyāḥ saṅkṣaritayoḥ saṅkṣaritānām
Locativesaṅkṣaritāyām saṅkṣaritayoḥ saṅkṣaritāsu

Adverb -saṅkṣaritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria