Declension table of ?saṅkṣālanā

Deva

FeminineSingularDualPlural
Nominativesaṅkṣālanā saṅkṣālane saṅkṣālanāḥ
Vocativesaṅkṣālane saṅkṣālane saṅkṣālanāḥ
Accusativesaṅkṣālanām saṅkṣālane saṅkṣālanāḥ
Instrumentalsaṅkṣālanayā saṅkṣālanābhyām saṅkṣālanābhiḥ
Dativesaṅkṣālanāyai saṅkṣālanābhyām saṅkṣālanābhyaḥ
Ablativesaṅkṣālanāyāḥ saṅkṣālanābhyām saṅkṣālanābhyaḥ
Genitivesaṅkṣālanāyāḥ saṅkṣālanayoḥ saṅkṣālanānām
Locativesaṅkṣālanāyām saṅkṣālanayoḥ saṅkṣālanāsu

Adverb -saṅkṣālanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria