Declension table of ?saṅkṣālana

Deva

NeuterSingularDualPlural
Nominativesaṅkṣālanam saṅkṣālane saṅkṣālanāni
Vocativesaṅkṣālana saṅkṣālane saṅkṣālanāni
Accusativesaṅkṣālanam saṅkṣālane saṅkṣālanāni
Instrumentalsaṅkṣālanena saṅkṣālanābhyām saṅkṣālanaiḥ
Dativesaṅkṣālanāya saṅkṣālanābhyām saṅkṣālanebhyaḥ
Ablativesaṅkṣālanāt saṅkṣālanābhyām saṅkṣālanebhyaḥ
Genitivesaṅkṣālanasya saṅkṣālanayoḥ saṅkṣālanānām
Locativesaṅkṣālane saṅkṣālanayoḥ saṅkṣālaneṣu

Compound saṅkṣālana -

Adverb -saṅkṣālanam -saṅkṣālanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria