Declension table of ?saṅkṛti

Deva

NeuterSingularDualPlural
Nominativesaṅkṛti saṅkṛtinī saṅkṛtīni
Vocativesaṅkṛti saṅkṛtinī saṅkṛtīni
Accusativesaṅkṛti saṅkṛtinī saṅkṛtīni
Instrumentalsaṅkṛtinā saṅkṛtibhyām saṅkṛtibhiḥ
Dativesaṅkṛtine saṅkṛtibhyām saṅkṛtibhyaḥ
Ablativesaṅkṛtinaḥ saṅkṛtibhyām saṅkṛtibhyaḥ
Genitivesaṅkṛtinaḥ saṅkṛtinoḥ saṅkṛtīnām
Locativesaṅkṛtini saṅkṛtinoḥ saṅkṛtiṣu

Compound saṅkṛti -

Adverb -saṅkṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria