Declension table of ?saṅkṛti

Deva

MasculineSingularDualPlural
Nominativesaṅkṛtiḥ saṅkṛtī saṅkṛtayaḥ
Vocativesaṅkṛte saṅkṛtī saṅkṛtayaḥ
Accusativesaṅkṛtim saṅkṛtī saṅkṛtīn
Instrumentalsaṅkṛtinā saṅkṛtibhyām saṅkṛtibhiḥ
Dativesaṅkṛtaye saṅkṛtibhyām saṅkṛtibhyaḥ
Ablativesaṅkṛteḥ saṅkṛtibhyām saṅkṛtibhyaḥ
Genitivesaṅkṛteḥ saṅkṛtyoḥ saṅkṛtīnām
Locativesaṅkṛtau saṅkṛtyoḥ saṅkṛtiṣu

Compound saṅkṛti -

Adverb -saṅkṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria